- पृथिवी _pṛthivī
- पृथिवी [cf. Uṇ.1.184]1 The earth; (sometimes written पृथिवि also). पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्.-2 Ground, soil.-3 The earth considered as one of the nine substances or five primary elements.-Comp. -इन्द्रः, -ईशः, -क्षित् m.,-पालः, -पालकः, -भुज् m.,-भुजः, -शुक्रः a king.-कम्पः an earthquake.-तलम् the surface of the earth.-पतिः 1 a king.-2 Yama, the god of death.-भृत् m. a mountain.-मण्डलः, -लम् the circuit of the earth.-रुहः a tree; पवमानः पृथिवीरुहानिव R.8.9.-लोकः terrestrial world, the earth.
Sanskrit-English dictionary. 2013.